कक्षा – शिष्टाचार Class 4।Sanskrit Chapter 5 । कक्षा – शिष्टाचार Question Answer।প্ৰশ্নোত্তৰ । শংকৰদেৱ শিশু নিকেটন

कक्षा – शिष्टाचार Class 4।Sanskrit Chapter 5 । कक्षा – शिष्टाचार Question Answer।প্ৰশ্নোত্তৰ । শংকৰদেৱ শিশু নিকেটন

पञ्चमः पाठ
कक्षा – शिष्टाचार

शिष्टाचार पाठ

पञ्चमः पाठ

कक्षा – शिष्टाचारः

१) एषां प्रश्नानां उत्तराणि लिखत:

(क) रमेशः किमर्थम् अनुपस्थितः?

उत्तरम्: रमेशस्य गृहे सत्यनारायण पूजा अस्ति। अतः रमेशः अनुपस्थितः।

(ख) छात्रः कथम् उपस्थितिं वदति?

उत्तरम्: छात्रः “उपस्थितोऽस्मि श्रीमन्” इति उपस्थितिं वदति।

(ग) कः विलम्बेन आगच्छति?

उत्तरम्: विशাलः विलम्बेन आगच्छति।

(घ) प्रमोदः किं करोति?

उत्तरम्: प्रमोदः तुदति।

(ङ) कः चपलः?

उत्तरम्: प्रमोदः बहु चपलः।

शुद्धं वा अशुद्धं

२) वाक्यं शुद्धं वा अशुद्धं वा इति लिखत:

(क) रमेशस्य गृहे गणपति पूजा अस्ति।
उत्तरम्: अशुद्धं।

(ख) विशাलः विलम्बेन आगच्छति।
उत्तरम्: शुद्धं।

(ग) विषालस्य भोजनं न अम्बवत।
उत्तरम्: अशुद्धं।

(घ) प्रमोदः बहु चपलः।
उत्तरम्: शुद्धं।

(ङ) भवः पाठः न भविष्यति।
उत्तरम्: अशुद्धं।

Leave a Reply